क्रौष्टुकर्ण শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
क्रौष्टुकर्णः
क्रौष्टुकर्णौ
क्रौष्टुकर्णाः
সম্বোধন
क्रौष्टुकर्ण
क्रौष्टुकर्णौ
क्रौष्टुकर्णाः
দ্বিতীয়া
क्रौष्टुकर्णम्
क्रौष्टुकर्णौ
क्रौष्टुकर्णान्
তৃতীয়া
क्रौष्टुकर्णेन
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णैः
চতুর্থী
क्रौष्टुकर्णाय
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णेभ्यः
পঞ্চমী
क्रौष्टुकर्णात् / क्रौष्टुकर्णाद्
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णेभ्यः
ষষ্ঠী
क्रौष्टुकर्णस्य
क्रौष्टुकर्णयोः
क्रौष्टुकर्णानाम्
সপ্তমী
क्रौष्टुकर्णे
क्रौष्टुकर्णयोः
क्रौष्टुकर्णेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
क्रौष्टुकर्णः
क्रौष्टुकर्णौ
क्रौष्टुकर्णाः
সম্বোধন
क्रौष्टुकर्ण
क्रौष्टुकर्णौ
क्रौष्टुकर्णाः
দ্বিতীয়া
क्रौष्टुकर्णम्
क्रौष्टुकर्णौ
क्रौष्टुकर्णान्
তৃতীয়া
क्रौष्टुकर्णेन
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णैः
চতুর্থী
क्रौष्टुकर्णाय
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णेभ्यः
পঞ্চমী
क्रौष्टुकर्णात् / क्रौष्टुकर्णाद्
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णेभ्यः
ষষ্ঠী
क्रौष्टुकर्णस्य
क्रौष्टुकर्णयोः
क्रौष्टुकर्णानाम्
সপ্তমী
क्रौष्टुकर्णे
क्रौष्टुकर्णयोः
क्रौष्टुकर्णेषु


অন্যান্য