Declension of क्रौष्टुकर्ण

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्रौष्टुकर्णः
क्रौष्टुकर्णौ
क्रौष्टुकर्णाः
Vocative
क्रौष्टुकर्ण
क्रौष्टुकर्णौ
क्रौष्टुकर्णाः
Accusative
क्रौष्टुकर्णम्
क्रौष्टुकर्णौ
क्रौष्टुकर्णान्
Instrumental
क्रौष्टुकर्णेन
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णैः
Dative
क्रौष्टुकर्णाय
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णेभ्यः
Ablative
क्रौष्टुकर्णात् / क्रौष्टुकर्णाद्
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णेभ्यः
Genitive
क्रौष्टुकर्णस्य
क्रौष्टुकर्णयोः
क्रौष्टुकर्णानाम्
Locative
क्रौष्टुकर्णे
क्रौष्टुकर्णयोः
क्रौष्टुकर्णेषु
 
Sing.
Dual
Plu.
Nomin.
क्रौष्टुकर्णः
क्रौष्टुकर्णौ
क्रौष्टुकर्णाः
Vocative
क्रौष्टुकर्ण
क्रौष्टुकर्णौ
क्रौष्टुकर्णाः
Accus.
क्रौष्टुकर्णम्
क्रौष्टुकर्णौ
क्रौष्टुकर्णान्
Instrum.
क्रौष्टुकर्णेन
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णैः
Dative
क्रौष्टुकर्णाय
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णेभ्यः
Ablative
क्रौष्टुकर्णात् / क्रौष्टुकर्णाद्
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णेभ्यः
Genitive
क्रौष्टुकर्णस्य
क्रौष्टुकर्णयोः
क्रौष्टुकर्णानाम्
Locative
क्रौष्टुकर्णे
क्रौष्टुकर्णयोः
क्रौष्टुकर्णेषु


Others