क्रोशनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्रोशनीयः
क्रोशनीयौ
क्रोशनीयाः
సంబోధన
क्रोशनीय
क्रोशनीयौ
क्रोशनीयाः
ద్వితీయా
क्रोशनीयम्
क्रोशनीयौ
क्रोशनीयान्
తృతీయా
क्रोशनीयेन
क्रोशनीयाभ्याम्
क्रोशनीयैः
చతుర్థీ
क्रोशनीयाय
क्रोशनीयाभ्याम्
क्रोशनीयेभ्यः
పంచమీ
क्रोशनीयात् / क्रोशनीयाद्
क्रोशनीयाभ्याम्
क्रोशनीयेभ्यः
షష్ఠీ
क्रोशनीयस्य
क्रोशनीययोः
क्रोशनीयानाम्
సప్తమీ
क्रोशनीये
क्रोशनीययोः
क्रोशनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्रोशनीयः
क्रोशनीयौ
क्रोशनीयाः
సంబోధన
क्रोशनीय
क्रोशनीयौ
क्रोशनीयाः
ద్వితీయా
क्रोशनीयम्
क्रोशनीयौ
क्रोशनीयान्
తృతీయా
क्रोशनीयेन
क्रोशनीयाभ्याम्
क्रोशनीयैः
చతుర్థీ
क्रोशनीयाय
क्रोशनीयाभ्याम्
क्रोशनीयेभ्यः
పంచమీ
क्रोशनीयात् / क्रोशनीयाद्
क्रोशनीयाभ्याम्
क्रोशनीयेभ्यः
షష్ఠీ
क्रोशनीयस्य
क्रोशनीययोः
क्रोशनीयानाम्
సప్తమీ
क्रोशनीये
क्रोशनीययोः
क्रोशनीयेषु


ఇతరులు