क्रोशनीय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
क्रोशनीयः
क्रोशनीयौ
क्रोशनीयाः
সম্বোধন
क्रोशनीय
क्रोशनीयौ
क्रोशनीयाः
দ্বিতীয়া
क्रोशनीयम्
क्रोशनीयौ
क्रोशनीयान्
তৃতীয়া
क्रोशनीयेन
क्रोशनीयाभ्याम्
क्रोशनीयैः
চতুর্থী
क्रोशनीयाय
क्रोशनीयाभ्याम्
क्रोशनीयेभ्यः
পঞ্চমী
क्रोशनीयात् / क्रोशनीयाद्
क्रोशनीयाभ्याम्
क्रोशनीयेभ्यः
ষষ্ঠী
क्रोशनीयस्य
क्रोशनीययोः
क्रोशनीयानाम्
সপ্তমী
क्रोशनीये
क्रोशनीययोः
क्रोशनीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
क्रोशनीयः
क्रोशनीयौ
क्रोशनीयाः
সম্বোধন
क्रोशनीय
क्रोशनीयौ
क्रोशनीयाः
দ্বিতীয়া
क्रोशनीयम्
क्रोशनीयौ
क्रोशनीयान्
তৃতীয়া
क्रोशनीयेन
क्रोशनीयाभ्याम्
क्रोशनीयैः
চতুর্থী
क्रोशनीयाय
क्रोशनीयाभ्याम्
क्रोशनीयेभ्यः
পঞ্চমী
क्रोशनीयात् / क्रोशनीयाद्
क्रोशनीयाभ्याम्
क्रोशनीयेभ्यः
ষষ্ঠী
क्रोशनीयस्य
क्रोशनीययोः
क्रोशनीयानाम्
সপ্তমী
क्रोशनीये
क्रोशनीययोः
क्रोशनीयेषु


অন্যান্য