Declension of क्रोशनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्रोशनीयः
क्रोशनीयौ
क्रोशनीयाः
Vocative
क्रोशनीय
क्रोशनीयौ
क्रोशनीयाः
Accusative
क्रोशनीयम्
क्रोशनीयौ
क्रोशनीयान्
Instrumental
क्रोशनीयेन
क्रोशनीयाभ्याम्
क्रोशनीयैः
Dative
क्रोशनीयाय
क्रोशनीयाभ्याम्
क्रोशनीयेभ्यः
Ablative
क्रोशनीयात् / क्रोशनीयाद्
क्रोशनीयाभ्याम्
क्रोशनीयेभ्यः
Genitive
क्रोशनीयस्य
क्रोशनीययोः
क्रोशनीयानाम्
Locative
क्रोशनीये
क्रोशनीययोः
क्रोशनीयेषु
 
Sing.
Dual
Plu.
Nomin.
क्रोशनीयः
क्रोशनीयौ
क्रोशनीयाः
Vocative
क्रोशनीय
क्रोशनीयौ
क्रोशनीयाः
Accus.
क्रोशनीयम्
क्रोशनीयौ
क्रोशनीयान्
Instrum.
क्रोशनीयेन
क्रोशनीयाभ्याम्
क्रोशनीयैः
Dative
क्रोशनीयाय
क्रोशनीयाभ्याम्
क्रोशनीयेभ्यः
Ablative
क्रोशनीयात् / क्रोशनीयाद्
क्रोशनीयाभ्याम्
क्रोशनीयेभ्यः
Genitive
क्रोशनीयस्य
क्रोशनीययोः
क्रोशनीयानाम्
Locative
क्रोशनीये
क्रोशनीययोः
क्रोशनीयेषु


Others