क्रोधनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्रोधनीयः
क्रोधनीयौ
क्रोधनीयाः
సంబోధన
क्रोधनीय
क्रोधनीयौ
क्रोधनीयाः
ద్వితీయా
क्रोधनीयम्
क्रोधनीयौ
क्रोधनीयान्
తృతీయా
क्रोधनीयेन
क्रोधनीयाभ्याम्
क्रोधनीयैः
చతుర్థీ
क्रोधनीयाय
क्रोधनीयाभ्याम्
क्रोधनीयेभ्यः
పంచమీ
क्रोधनीयात् / क्रोधनीयाद्
क्रोधनीयाभ्याम्
क्रोधनीयेभ्यः
షష్ఠీ
क्रोधनीयस्य
क्रोधनीययोः
क्रोधनीयानाम्
సప్తమీ
क्रोधनीये
क्रोधनीययोः
क्रोधनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्रोधनीयः
क्रोधनीयौ
क्रोधनीयाः
సంబోధన
क्रोधनीय
क्रोधनीयौ
क्रोधनीयाः
ద్వితీయా
क्रोधनीयम्
क्रोधनीयौ
क्रोधनीयान्
తృతీయా
क्रोधनीयेन
क्रोधनीयाभ्याम्
क्रोधनीयैः
చతుర్థీ
क्रोधनीयाय
क्रोधनीयाभ्याम्
क्रोधनीयेभ्यः
పంచమీ
क्रोधनीयात् / क्रोधनीयाद्
क्रोधनीयाभ्याम्
क्रोधनीयेभ्यः
షష్ఠీ
क्रोधनीयस्य
क्रोधनीययोः
क्रोधनीयानाम्
సప్తమీ
क्रोधनीये
क्रोधनीययोः
क्रोधनीयेषु


ఇతరులు