Declension of क्रोधनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्रोधनीयः
क्रोधनीयौ
क्रोधनीयाः
Vocative
क्रोधनीय
क्रोधनीयौ
क्रोधनीयाः
Accusative
क्रोधनीयम्
क्रोधनीयौ
क्रोधनीयान्
Instrumental
क्रोधनीयेन
क्रोधनीयाभ्याम्
क्रोधनीयैः
Dative
क्रोधनीयाय
क्रोधनीयाभ्याम्
क्रोधनीयेभ्यः
Ablative
क्रोधनीयात् / क्रोधनीयाद्
क्रोधनीयाभ्याम्
क्रोधनीयेभ्यः
Genitive
क्रोधनीयस्य
क्रोधनीययोः
क्रोधनीयानाम्
Locative
क्रोधनीये
क्रोधनीययोः
क्रोधनीयेषु
 
Sing.
Dual
Plu.
Nomin.
क्रोधनीयः
क्रोधनीयौ
क्रोधनीयाः
Vocative
क्रोधनीय
क्रोधनीयौ
क्रोधनीयाः
Accus.
क्रोधनीयम्
क्रोधनीयौ
क्रोधनीयान्
Instrum.
क्रोधनीयेन
क्रोधनीयाभ्याम्
क्रोधनीयैः
Dative
क्रोधनीयाय
क्रोधनीयाभ्याम्
क्रोधनीयेभ्यः
Ablative
क्रोधनीयात् / क्रोधनीयाद्
क्रोधनीयाभ्याम्
क्रोधनीयेभ्यः
Genitive
क्रोधनीयस्य
क्रोधनीययोः
क्रोधनीयानाम्
Locative
क्रोधनीये
क्रोधनीययोः
क्रोधनीयेषु


Others