क्रोद्धव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्रोद्धव्यः
क्रोद्धव्यौ
क्रोद्धव्याः
సంబోధన
क्रोद्धव्य
क्रोद्धव्यौ
क्रोद्धव्याः
ద్వితీయా
क्रोद्धव्यम्
क्रोद्धव्यौ
क्रोद्धव्यान्
తృతీయా
क्रोद्धव्येन
क्रोद्धव्याभ्याम्
क्रोद्धव्यैः
చతుర్థీ
क्रोद्धव्याय
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
పంచమీ
क्रोद्धव्यात् / क्रोद्धव्याद्
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
షష్ఠీ
क्रोद्धव्यस्य
क्रोद्धव्ययोः
क्रोद्धव्यानाम्
సప్తమీ
क्रोद्धव्ये
क्रोद्धव्ययोः
क्रोद्धव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्रोद्धव्यः
क्रोद्धव्यौ
क्रोद्धव्याः
సంబోధన
क्रोद्धव्य
क्रोद्धव्यौ
क्रोद्धव्याः
ద్వితీయా
क्रोद्धव्यम्
क्रोद्धव्यौ
क्रोद्धव्यान्
తృతీయా
क्रोद्धव्येन
क्रोद्धव्याभ्याम्
क्रोद्धव्यैः
చతుర్థీ
क्रोद्धव्याय
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
పంచమీ
क्रोद्धव्यात् / क्रोद्धव्याद्
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
షష్ఠీ
क्रोद्धव्यस्य
क्रोद्धव्ययोः
क्रोद्धव्यानाम्
సప్తమీ
क्रोद्धव्ये
क्रोद्धव्ययोः
क्रोद्धव्येषु


ఇతరులు