Declension of क्रोद्धव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्रोद्धव्यः
क्रोद्धव्यौ
क्रोद्धव्याः
Vocative
क्रोद्धव्य
क्रोद्धव्यौ
क्रोद्धव्याः
Accusative
क्रोद्धव्यम्
क्रोद्धव्यौ
क्रोद्धव्यान्
Instrumental
क्रोद्धव्येन
क्रोद्धव्याभ्याम्
क्रोद्धव्यैः
Dative
क्रोद्धव्याय
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
Ablative
क्रोद्धव्यात् / क्रोद्धव्याद्
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
Genitive
क्रोद्धव्यस्य
क्रोद्धव्ययोः
क्रोद्धव्यानाम्
Locative
क्रोद्धव्ये
क्रोद्धव्ययोः
क्रोद्धव्येषु
 
Sing.
Dual
Plu.
Nomin.
क्रोद्धव्यः
क्रोद्धव्यौ
क्रोद्धव्याः
Vocative
क्रोद्धव्य
क्रोद्धव्यौ
क्रोद्धव्याः
Accus.
क्रोद्धव्यम्
क्रोद्धव्यौ
क्रोद्धव्यान्
Instrum.
क्रोद्धव्येन
क्रोद्धव्याभ्याम्
क्रोद्धव्यैः
Dative
क्रोद्धव्याय
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
Ablative
क्रोद्धव्यात् / क्रोद्धव्याद्
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
Genitive
क्रोद्धव्यस्य
क्रोद्धव्ययोः
क्रोद्धव्यानाम्
Locative
क्रोद्धव्ये
क्रोद्धव्ययोः
क्रोद्धव्येषु


Others