क्नूनान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्नूनानः
क्नूनानौ
क्नूनानाः
సంబోధన
क्नूनान
क्नूनानौ
क्नूनानाः
ద్వితీయా
क्नूनानम्
क्नूनानौ
क्नूनानान्
తృతీయా
क्नूनानेन
क्नूनानाभ्याम्
क्नूनानैः
చతుర్థీ
क्नूनानाय
क्नूनानाभ्याम्
क्नूनानेभ्यः
పంచమీ
क्नूनानात् / क्नूनानाद्
क्नूनानाभ्याम्
क्नूनानेभ्यः
షష్ఠీ
क्नूनानस्य
क्नूनानयोः
क्नूनानानाम्
సప్తమీ
क्नूनाने
क्नूनानयोः
क्नूनानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्नूनानः
क्नूनानौ
क्नूनानाः
సంబోధన
क्नूनान
क्नूनानौ
क्नूनानाः
ద్వితీయా
क्नूनानम्
क्नूनानौ
क्नूनानान्
తృతీయా
क्नूनानेन
क्नूनानाभ्याम्
क्नूनानैः
చతుర్థీ
क्नूनानाय
क्नूनानाभ्याम्
क्नूनानेभ्यः
పంచమీ
क्नूनानात् / क्नूनानाद्
क्नूनानाभ्याम्
क्नूनानेभ्यः
షష్ఠీ
क्नूनानस्य
क्नूनानयोः
क्नूनानानाम्
సప్తమీ
क्नूनाने
क्नूनानयोः
क्नूनानेषु


ఇతరులు