Declension of क्नूनान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्नूनानः
क्नूनानौ
क्नूनानाः
Vocative
क्नूनान
क्नूनानौ
क्नूनानाः
Accusative
क्नूनानम्
क्नूनानौ
क्नूनानान्
Instrumental
क्नूनानेन
क्नूनानाभ्याम्
क्नूनानैः
Dative
क्नूनानाय
क्नूनानाभ्याम्
क्नूनानेभ्यः
Ablative
क्नूनानात् / क्नूनानाद्
क्नूनानाभ्याम्
क्नूनानेभ्यः
Genitive
क्नूनानस्य
क्नूनानयोः
क्नूनानानाम्
Locative
क्नूनाने
क्नूनानयोः
क्नूनानेषु
 
Sing.
Dual
Plu.
Nomin.
क्नूनानः
क्नूनानौ
क्नूनानाः
Vocative
क्नूनान
क्नूनानौ
क्नूनानाः
Accus.
क्नूनानम्
क्नूनानौ
क्नूनानान्
Instrum.
क्नूनानेन
क्नूनानाभ्याम्
क्नूनानैः
Dative
क्नूनानाय
क्नूनानाभ्याम्
क्नूनानेभ्यः
Ablative
क्नूनानात् / क्नूनानाद्
क्नूनानाभ्याम्
क्नूनानेभ्यः
Genitive
क्नूनानस्य
क्नूनानयोः
क्नूनानानाम्
Locative
क्नूनाने
क्नूनानयोः
क्नूनानेषु


Others