क्नसितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्नसितव्यः
क्नसितव्यौ
क्नसितव्याः
సంబోధన
क्नसितव्य
क्नसितव्यौ
क्नसितव्याः
ద్వితీయా
क्नसितव्यम्
क्नसितव्यौ
क्नसितव्यान्
తృతీయా
क्नसितव्येन
क्नसितव्याभ्याम्
क्नसितव्यैः
చతుర్థీ
क्नसितव्याय
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
పంచమీ
क्नसितव्यात् / क्नसितव्याद्
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
షష్ఠీ
क्नसितव्यस्य
क्नसितव्ययोः
क्नसितव्यानाम्
సప్తమీ
क्नसितव्ये
क्नसितव्ययोः
क्नसितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्नसितव्यः
क्नसितव्यौ
क्नसितव्याः
సంబోధన
क्नसितव्य
क्नसितव्यौ
क्नसितव्याः
ద్వితీయా
क्नसितव्यम्
क्नसितव्यौ
क्नसितव्यान्
తృతీయా
क्नसितव्येन
क्नसितव्याभ्याम्
क्नसितव्यैः
చతుర్థీ
क्नसितव्याय
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
పంచమీ
क्नसितव्यात् / क्नसितव्याद्
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
షష్ఠీ
क्नसितव्यस्य
क्नसितव्ययोः
क्नसितव्यानाम्
సప్తమీ
क्नसितव्ये
क्नसितव्ययोः
क्नसितव्येषु


ఇతరులు