क्नसितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
क्नसितव्यः
क्नसितव्यौ
क्नसितव्याः
সম্বোধন
क्नसितव्य
क्नसितव्यौ
क्नसितव्याः
দ্বিতীয়া
क्नसितव्यम्
क्नसितव्यौ
क्नसितव्यान्
তৃতীয়া
क्नसितव्येन
क्नसितव्याभ्याम्
क्नसितव्यैः
চতুর্থী
क्नसितव्याय
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
পঞ্চমী
क्नसितव्यात् / क्नसितव्याद्
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
ষষ্ঠী
क्नसितव्यस्य
क्नसितव्ययोः
क्नसितव्यानाम्
সপ্তমী
क्नसितव्ये
क्नसितव्ययोः
क्नसितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
क्नसितव्यः
क्नसितव्यौ
क्नसितव्याः
সম্বোধন
क्नसितव्य
क्नसितव्यौ
क्नसितव्याः
দ্বিতীয়া
क्नसितव्यम्
क्नसितव्यौ
क्नसितव्यान्
তৃতীয়া
क्नसितव्येन
क्नसितव्याभ्याम्
क्नसितव्यैः
চতুর্থী
क्नसितव्याय
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
পঞ্চমী
क्नसितव्यात् / क्नसितव्याद्
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
ষষ্ঠী
क्नसितव्यस्य
क्नसितव्ययोः
क्नसितव्यानाम्
সপ্তমী
क्नसितव्ये
क्नसितव्ययोः
क्नसितव्येषु


অন্যান্য