Declension of क्नसितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्नसितव्यः
क्नसितव्यौ
क्नसितव्याः
Vocative
क्नसितव्य
क्नसितव्यौ
क्नसितव्याः
Accusative
क्नसितव्यम्
क्नसितव्यौ
क्नसितव्यान्
Instrumental
क्नसितव्येन
क्नसितव्याभ्याम्
क्नसितव्यैः
Dative
क्नसितव्याय
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
Ablative
क्नसितव्यात् / क्नसितव्याद्
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
Genitive
क्नसितव्यस्य
क्नसितव्ययोः
क्नसितव्यानाम्
Locative
क्नसितव्ये
क्नसितव्ययोः
क्नसितव्येषु
 
Sing.
Dual
Plu.
Nomin.
क्नसितव्यः
क्नसितव्यौ
क्नसितव्याः
Vocative
क्नसितव्य
क्नसितव्यौ
क्नसितव्याः
Accus.
क्नसितव्यम्
क्नसितव्यौ
क्नसितव्यान्
Instrum.
क्नसितव्येन
क्नसितव्याभ्याम्
क्नसितव्यैः
Dative
क्नसितव्याय
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
Ablative
क्नसितव्यात् / क्नसितव्याद्
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
Genitive
क्नसितव्यस्य
क्नसितव्ययोः
क्नसितव्यानाम्
Locative
क्नसितव्ये
क्नसितव्ययोः
क्नसितव्येषु


Others