क्नवितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
क्नवितव्यः
क्नवितव्यौ
क्नवितव्याः
সম্বোধন
क्नवितव्य
क्नवितव्यौ
क्नवितव्याः
দ্বিতীয়া
क्नवितव्यम्
क्नवितव्यौ
क्नवितव्यान्
তৃতীয়া
क्नवितव्येन
क्नवितव्याभ्याम्
क्नवितव्यैः
চতুর্থী
क्नवितव्याय
क्नवितव्याभ्याम्
क्नवितव्येभ्यः
পঞ্চমী
क्नवितव्यात् / क्नवितव्याद्
क्नवितव्याभ्याम्
क्नवितव्येभ्यः
ষষ্ঠী
क्नवितव्यस्य
क्नवितव्ययोः
क्नवितव्यानाम्
সপ্তমী
क्नवितव्ये
क्नवितव्ययोः
क्नवितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
क्नवितव्यः
क्नवितव्यौ
क्नवितव्याः
সম্বোধন
क्नवितव्य
क्नवितव्यौ
क्नवितव्याः
দ্বিতীয়া
क्नवितव्यम्
क्नवितव्यौ
क्नवितव्यान्
তৃতীয়া
क्नवितव्येन
क्नवितव्याभ्याम्
क्नवितव्यैः
চতুর্থী
क्नवितव्याय
क्नवितव्याभ्याम्
क्नवितव्येभ्यः
পঞ্চমী
क्नवितव्यात् / क्नवितव्याद्
क्नवितव्याभ्याम्
क्नवितव्येभ्यः
ষষ্ঠী
क्नवितव्यस्य
क्नवितव्ययोः
क्नवितव्यानाम्
সপ্তমী
क्नवितव्ये
क्नवितव्ययोः
क्नवितव्येषु


অন্যান্য