Declension of कौसुम्भ

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कौसुम्भः
कौसुम्भौ
कौसुम्भाः
Vocative
कौसुम्भ
कौसुम्भौ
कौसुम्भाः
Accusative
कौसुम्भम्
कौसुम्भौ
कौसुम्भान्
Instrumental
कौसुम्भेन
कौसुम्भाभ्याम्
कौसुम्भैः
Dative
कौसुम्भाय
कौसुम्भाभ्याम्
कौसुम्भेभ्यः
Ablative
कौसुम्भात् / कौसुम्भाद्
कौसुम्भाभ्याम्
कौसुम्भेभ्यः
Genitive
कौसुम्भस्य
कौसुम्भयोः
कौसुम्भानाम्
Locative
कौसुम्भे
कौसुम्भयोः
कौसुम्भेषु
 
Sing.
Dual
Plu.
Nomin.
कौसुम्भः
कौसुम्भौ
कौसुम्भाः
Vocative
कौसुम्भ
कौसुम्भौ
कौसुम्भाः
Accus.
कौसुम्भम्
कौसुम्भौ
कौसुम्भान्
Instrum.
कौसुम्भेन
कौसुम्भाभ्याम्
कौसुम्भैः
Dative
कौसुम्भाय
कौसुम्भाभ्याम्
कौसुम्भेभ्यः
Ablative
कौसुम्भात् / कौसुम्भाद्
कौसुम्भाभ्याम्
कौसुम्भेभ्यः
Genitive
कौसुम्भस्य
कौसुम्भयोः
कौसुम्भानाम्
Locative
कौसुम्भे
कौसुम्भयोः
कौसुम्भेषु


Others