कौष्ठवित्क శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कौष्ठवित्कः
कौष्ठवित्कौ
कौष्ठवित्काः
సంబోధన
कौष्ठवित्क
कौष्ठवित्कौ
कौष्ठवित्काः
ద్వితీయా
कौष्ठवित्कम्
कौष्ठवित्कौ
कौष्ठवित्कान्
తృతీయా
कौष्ठवित्केन
कौष्ठवित्काभ्याम्
कौष्ठवित्कैः
చతుర్థీ
कौष्ठवित्काय
कौष्ठवित्काभ्याम्
कौष्ठवित्केभ्यः
పంచమీ
कौष्ठवित्कात् / कौष्ठवित्काद्
कौष्ठवित्काभ्याम्
कौष्ठवित्केभ्यः
షష్ఠీ
कौष्ठवित्कस्य
कौष्ठवित्कयोः
कौष्ठवित्कानाम्
సప్తమీ
कौष्ठवित्के
कौष्ठवित्कयोः
कौष्ठवित्केषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कौष्ठवित्कः
कौष्ठवित्कौ
कौष्ठवित्काः
సంబోధన
कौष्ठवित्क
कौष्ठवित्कौ
कौष्ठवित्काः
ద్వితీయా
कौष्ठवित्कम्
कौष्ठवित्कौ
कौष्ठवित्कान्
తృతీయా
कौष्ठवित्केन
कौष्ठवित्काभ्याम्
कौष्ठवित्कैः
చతుర్థీ
कौष्ठवित्काय
कौष्ठवित्काभ्याम्
कौष्ठवित्केभ्यः
పంచమీ
कौष्ठवित्कात् / कौष्ठवित्काद्
कौष्ठवित्काभ्याम्
कौष्ठवित्केभ्यः
షష్ఠీ
कौष्ठवित्कस्य
कौष्ठवित्कयोः
कौष्ठवित्कानाम्
సప్తమీ
कौष्ठवित्के
कौष्ठवित्कयोः
कौष्ठवित्केषु


ఇతరులు