Declension of कौष्ठवित्क

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कौष्ठवित्कः
कौष्ठवित्कौ
कौष्ठवित्काः
Vocative
कौष्ठवित्क
कौष्ठवित्कौ
कौष्ठवित्काः
Accusative
कौष्ठवित्कम्
कौष्ठवित्कौ
कौष्ठवित्कान्
Instrumental
कौष्ठवित्केन
कौष्ठवित्काभ्याम्
कौष्ठवित्कैः
Dative
कौष्ठवित्काय
कौष्ठवित्काभ्याम्
कौष्ठवित्केभ्यः
Ablative
कौष्ठवित्कात् / कौष्ठवित्काद्
कौष्ठवित्काभ्याम्
कौष्ठवित्केभ्यः
Genitive
कौष्ठवित्कस्य
कौष्ठवित्कयोः
कौष्ठवित्कानाम्
Locative
कौष्ठवित्के
कौष्ठवित्कयोः
कौष्ठवित्केषु
 
Sing.
Dual
Plu.
Nomin.
कौष्ठवित्कः
कौष्ठवित्कौ
कौष्ठवित्काः
Vocative
कौष्ठवित्क
कौष्ठवित्कौ
कौष्ठवित्काः
Accus.
कौष्ठवित्कम्
कौष्ठवित्कौ
कौष्ठवित्कान्
Instrum.
कौष्ठवित्केन
कौष्ठवित्काभ्याम्
कौष्ठवित्कैः
Dative
कौष्ठवित्काय
कौष्ठवित्काभ्याम्
कौष्ठवित्केभ्यः
Ablative
कौष्ठवित्कात् / कौष्ठवित्काद्
कौष्ठवित्काभ्याम्
कौष्ठवित्केभ्यः
Genitive
कौष्ठवित्कस्य
कौष्ठवित्कयोः
कौष्ठवित्कानाम्
Locative
कौष्ठवित्के
कौष्ठवित्कयोः
कौष्ठवित्केषु


Others