Declension of कौथुम

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कौथुमः
कौथुमौ
कौथुमाः
Vocative
कौथुम
कौथुमौ
कौथुमाः
Accusative
कौथुमम्
कौथुमौ
कौथुमान्
Instrumental
कौथुमेन
कौथुमाभ्याम्
कौथुमैः
Dative
कौथुमाय
कौथुमाभ्याम्
कौथुमेभ्यः
Ablative
कौथुमात् / कौथुमाद्
कौथुमाभ्याम्
कौथुमेभ्यः
Genitive
कौथुमस्य
कौथुमयोः
कौथुमानाम्
Locative
कौथुमे
कौथुमयोः
कौथुमेषु
 
Sing.
Dual
Plu.
Nomin.
कौथुमः
कौथुमौ
कौथुमाः
Vocative
कौथुम
कौथुमौ
कौथुमाः
Accus.
कौथुमम्
कौथुमौ
कौथुमान्
Instrum.
कौथुमेन
कौथुमाभ्याम्
कौथुमैः
Dative
कौथुमाय
कौथुमाभ्याम्
कौथुमेभ्यः
Ablative
कौथुमात् / कौथुमाद्
कौथुमाभ्याम्
कौथुमेभ्यः
Genitive
कौथुमस्य
कौथुमयोः
कौथुमानाम्
Locative
कौथुमे
कौथुमयोः
कौथुमेषु


Others