Declension of कौण्डिन्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कौण्डिन्यः
कौण्डिन्यौ
कौण्डिन्याः
Vocative
कौण्डिन्य
कौण्डिन्यौ
कौण्डिन्याः
Accusative
कौण्डिन्यम्
कौण्डिन्यौ
कौण्डिन्यान्
Instrumental
कौण्डिन्येन
कौण्डिन्याभ्याम्
कौण्डिन्यैः
Dative
कौण्डिन्याय
कौण्डिन्याभ्याम्
कौण्डिन्येभ्यः
Ablative
कौण्डिन्यात् / कौण्डिन्याद्
कौण्डिन्याभ्याम्
कौण्डिन्येभ्यः
Genitive
कौण्डिन्यस्य
कौण्डिन्ययोः
कौण्डिन्यानाम्
Locative
कौण्डिन्ये
कौण्डिन्ययोः
कौण्डिन्येषु
 
Sing.
Dual
Plu.
Nomin.
कौण्डिन्यः
कौण्डिन्यौ
कौण्डिन्याः
Vocative
कौण्डिन्य
कौण्डिन्यौ
कौण्डिन्याः
Accus.
कौण्डिन्यम्
कौण्डिन्यौ
कौण्डिन्यान्
Instrum.
कौण्डिन्येन
कौण्डिन्याभ्याम्
कौण्डिन्यैः
Dative
कौण्डिन्याय
कौण्डिन्याभ्याम्
कौण्डिन्येभ्यः
Ablative
कौण्डिन्यात् / कौण्डिन्याद्
कौण्डिन्याभ्याम्
कौण्डिन्येभ्यः
Genitive
कौण्डिन्यस्य
कौण्डिन्ययोः
कौण्डिन्यानाम्
Locative
कौण्डिन्ये
कौण्डिन्ययोः
कौण्डिन्येषु