Declension of कौण्डल

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कौण्डलः
कौण्डलौ
कौण्डलाः
Vocative
कौण्डल
कौण्डलौ
कौण्डलाः
Accusative
कौण्डलम्
कौण्डलौ
कौण्डलान्
Instrumental
कौण्डलेन
कौण्डलाभ्याम्
कौण्डलैः
Dative
कौण्डलाय
कौण्डलाभ्याम्
कौण्डलेभ्यः
Ablative
कौण्डलात् / कौण्डलाद्
कौण्डलाभ्याम्
कौण्डलेभ्यः
Genitive
कौण्डलस्य
कौण्डलयोः
कौण्डलानाम्
Locative
कौण्डले
कौण्डलयोः
कौण्डलेषु
 
Sing.
Dual
Plu.
Nomin.
कौण्डलः
कौण्डलौ
कौण्डलाः
Vocative
कौण्डल
कौण्डलौ
कौण्डलाः
Accus.
कौण्डलम्
कौण्डलौ
कौण्डलान्
Instrum.
कौण्डलेन
कौण्डलाभ्याम्
कौण्डलैः
Dative
कौण्डलाय
कौण्डलाभ्याम्
कौण्डलेभ्यः
Ablative
कौण्डलात् / कौण्डलाद्
कौण्डलाभ्याम्
कौण्डलेभ्यः
Genitive
कौण्डलस्य
कौण्डलयोः
कौण्डलानाम्
Locative
कौण्डले
कौण्डलयोः
कौण्डलेषु


Others