कोसितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कोसितव्यः
कोसितव्यौ
कोसितव्याः
సంబోధన
कोसितव्य
कोसितव्यौ
कोसितव्याः
ద్వితీయా
कोसितव्यम्
कोसितव्यौ
कोसितव्यान्
తృతీయా
कोसितव्येन
कोसितव्याभ्याम्
कोसितव्यैः
చతుర్థీ
कोसितव्याय
कोसितव्याभ्याम्
कोसितव्येभ्यः
పంచమీ
कोसितव्यात् / कोसितव्याद्
कोसितव्याभ्याम्
कोसितव्येभ्यः
షష్ఠీ
कोसितव्यस्य
कोसितव्ययोः
कोसितव्यानाम्
సప్తమీ
कोसितव्ये
कोसितव्ययोः
कोसितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कोसितव्यः
कोसितव्यौ
कोसितव्याः
సంబోధన
कोसितव्य
कोसितव्यौ
कोसितव्याः
ద్వితీయా
कोसितव्यम्
कोसितव्यौ
कोसितव्यान्
తృతీయా
कोसितव्येन
कोसितव्याभ्याम्
कोसितव्यैः
చతుర్థీ
कोसितव्याय
कोसितव्याभ्याम्
कोसितव्येभ्यः
పంచమీ
कोसितव्यात् / कोसितव्याद्
कोसितव्याभ्याम्
कोसितव्येभ्यः
షష్ఠీ
कोसितव्यस्य
कोसितव्ययोः
कोसितव्यानाम्
సప్తమీ
कोसितव्ये
कोसितव्ययोः
कोसितव्येषु


ఇతరులు