Declension of कोसितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कोसितव्यः
कोसितव्यौ
कोसितव्याः
Vocative
कोसितव्य
कोसितव्यौ
कोसितव्याः
Accusative
कोसितव्यम्
कोसितव्यौ
कोसितव्यान्
Instrumental
कोसितव्येन
कोसितव्याभ्याम्
कोसितव्यैः
Dative
कोसितव्याय
कोसितव्याभ्याम्
कोसितव्येभ्यः
Ablative
कोसितव्यात् / कोसितव्याद्
कोसितव्याभ्याम्
कोसितव्येभ्यः
Genitive
कोसितव्यस्य
कोसितव्ययोः
कोसितव्यानाम्
Locative
कोसितव्ये
कोसितव्ययोः
कोसितव्येषु
 
Sing.
Dual
Plu.
Nomin.
कोसितव्यः
कोसितव्यौ
कोसितव्याः
Vocative
कोसितव्य
कोसितव्यौ
कोसितव्याः
Accus.
कोसितव्यम्
कोसितव्यौ
कोसितव्यान्
Instrum.
कोसितव्येन
कोसितव्याभ्याम्
कोसितव्यैः
Dative
कोसितव्याय
कोसितव्याभ्याम्
कोसितव्येभ्यः
Ablative
कोसितव्यात् / कोसितव्याद्
कोसितव्याभ्याम्
कोसितव्येभ्यः
Genitive
कोसितव्यस्य
कोसितव्ययोः
कोसितव्यानाम्
Locative
कोसितव्ये
कोसितव्ययोः
कोसितव्येषु


Others