Declension of कोल

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कोलः
कोलौ
कोलाः
Vocative
कोल
कोलौ
कोलाः
Accusative
कोलम्
कोलौ
कोलान्
Instrumental
कोलेन
कोलाभ्याम्
कोलैः
Dative
कोलाय
कोलाभ्याम्
कोलेभ्यः
Ablative
कोलात् / कोलाद्
कोलाभ्याम्
कोलेभ्यः
Genitive
कोलस्य
कोलयोः
कोलानाम्
Locative
कोले
कोलयोः
कोलेषु
 
Sing.
Dual
Plu.
Nomin.
कोलः
कोलौ
कोलाः
Vocative
कोल
कोलौ
कोलाः
Accus.
कोलम्
कोलौ
कोलान्
Instrum.
कोलेन
कोलाभ्याम्
कोलैः
Dative
कोलाय
कोलाभ्याम्
कोलेभ्यः
Ablative
कोलात् / कोलाद्
कोलाभ्याम्
कोलेभ्यः
Genitive
कोलस्य
कोलयोः
कोलानाम्
Locative
कोले
कोलयोः
कोलेषु


Others