कोपित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कोपितः
कोपितौ
कोपिताः
సంబోధన
कोपित
कोपितौ
कोपिताः
ద్వితీయా
कोपितम्
कोपितौ
कोपितान्
తృతీయా
कोपितेन
कोपिताभ्याम्
कोपितैः
చతుర్థీ
कोपिताय
कोपिताभ्याम्
कोपितेभ्यः
పంచమీ
कोपितात् / कोपिताद्
कोपिताभ्याम्
कोपितेभ्यः
షష్ఠీ
कोपितस्य
कोपितयोः
कोपितानाम्
సప్తమీ
कोपिते
कोपितयोः
कोपितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कोपितः
कोपितौ
कोपिताः
సంబోధన
कोपित
कोपितौ
कोपिताः
ద్వితీయా
कोपितम्
कोपितौ
कोपितान्
తృతీయా
कोपितेन
कोपिताभ्याम्
कोपितैः
చతుర్థీ
कोपिताय
कोपिताभ्याम्
कोपितेभ्यः
పంచమీ
कोपितात् / कोपिताद्
कोपिताभ्याम्
कोपितेभ्यः
షష్ఠీ
कोपितस्य
कोपितयोः
कोपितानाम्
సప్తమీ
कोपिते
कोपितयोः
कोपितेषु


ఇతరులు