Declension of कोपित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कोपितः
कोपितौ
कोपिताः
Vocative
कोपित
कोपितौ
कोपिताः
Accusative
कोपितम्
कोपितौ
कोपितान्
Instrumental
कोपितेन
कोपिताभ्याम्
कोपितैः
Dative
कोपिताय
कोपिताभ्याम्
कोपितेभ्यः
Ablative
कोपितात् / कोपिताद्
कोपिताभ्याम्
कोपितेभ्यः
Genitive
कोपितस्य
कोपितयोः
कोपितानाम्
Locative
कोपिते
कोपितयोः
कोपितेषु
 
Sing.
Dual
Plu.
Nomin.
कोपितः
कोपितौ
कोपिताः
Vocative
कोपित
कोपितौ
कोपिताः
Accus.
कोपितम्
कोपितौ
कोपितान्
Instrum.
कोपितेन
कोपिताभ्याम्
कोपितैः
Dative
कोपिताय
कोपिताभ्याम्
कोपितेभ्यः
Ablative
कोपितात् / कोपिताद्
कोपिताभ्याम्
कोपितेभ्यः
Genitive
कोपितस्य
कोपितयोः
कोपितानाम्
Locative
कोपिते
कोपितयोः
कोपितेषु


Others