कोपयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कोपयितव्यः
कोपयितव्यौ
कोपयितव्याः
సంబోధన
कोपयितव्य
कोपयितव्यौ
कोपयितव्याः
ద్వితీయా
कोपयितव्यम्
कोपयितव्यौ
कोपयितव्यान्
తృతీయా
कोपयितव्येन
कोपयितव्याभ्याम्
कोपयितव्यैः
చతుర్థీ
कोपयितव्याय
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
పంచమీ
कोपयितव्यात् / कोपयितव्याद्
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
షష్ఠీ
कोपयितव्यस्य
कोपयितव्ययोः
कोपयितव्यानाम्
సప్తమీ
कोपयितव्ये
कोपयितव्ययोः
कोपयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कोपयितव्यः
कोपयितव्यौ
कोपयितव्याः
సంబోధన
कोपयितव्य
कोपयितव्यौ
कोपयितव्याः
ద్వితీయా
कोपयितव्यम्
कोपयितव्यौ
कोपयितव्यान्
తృతీయా
कोपयितव्येन
कोपयितव्याभ्याम्
कोपयितव्यैः
చతుర్థీ
कोपयितव्याय
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
పంచమీ
कोपयितव्यात् / कोपयितव्याद्
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
షష్ఠీ
कोपयितव्यस्य
कोपयितव्ययोः
कोपयितव्यानाम्
సప్తమీ
कोपयितव्ये
कोपयितव्ययोः
कोपयितव्येषु


ఇతరులు