कोपयितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कोपयितव्यः
कोपयितव्यौ
कोपयितव्याः
সম্বোধন
कोपयितव्य
कोपयितव्यौ
कोपयितव्याः
দ্বিতীয়া
कोपयितव्यम्
कोपयितव्यौ
कोपयितव्यान्
তৃতীয়া
कोपयितव्येन
कोपयितव्याभ्याम्
कोपयितव्यैः
চতুর্থী
कोपयितव्याय
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
পঞ্চমী
कोपयितव्यात् / कोपयितव्याद्
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
ষষ্ঠী
कोपयितव्यस्य
कोपयितव्ययोः
कोपयितव्यानाम्
সপ্তমী
कोपयितव्ये
कोपयितव्ययोः
कोपयितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कोपयितव्यः
कोपयितव्यौ
कोपयितव्याः
সম্বোধন
कोपयितव्य
कोपयितव्यौ
कोपयितव्याः
দ্বিতীয়া
कोपयितव्यम्
कोपयितव्यौ
कोपयितव्यान्
তৃতীয়া
कोपयितव्येन
कोपयितव्याभ्याम्
कोपयितव्यैः
চতুর্থী
कोपयितव्याय
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
পঞ্চমী
कोपयितव्यात् / कोपयितव्याद्
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
ষষ্ঠী
कोपयितव्यस्य
कोपयितव्ययोः
कोपयितव्यानाम्
সপ্তমী
कोपयितव्ये
कोपयितव्ययोः
कोपयितव्येषु


অন্যান্য