Declension of कोपयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कोपयितव्यः
कोपयितव्यौ
कोपयितव्याः
Vocative
कोपयितव्य
कोपयितव्यौ
कोपयितव्याः
Accusative
कोपयितव्यम्
कोपयितव्यौ
कोपयितव्यान्
Instrumental
कोपयितव्येन
कोपयितव्याभ्याम्
कोपयितव्यैः
Dative
कोपयितव्याय
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
Ablative
कोपयितव्यात् / कोपयितव्याद्
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
Genitive
कोपयितव्यस्य
कोपयितव्ययोः
कोपयितव्यानाम्
Locative
कोपयितव्ये
कोपयितव्ययोः
कोपयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
कोपयितव्यः
कोपयितव्यौ
कोपयितव्याः
Vocative
कोपयितव्य
कोपयितव्यौ
कोपयितव्याः
Accus.
कोपयितव्यम्
कोपयितव्यौ
कोपयितव्यान्
Instrum.
कोपयितव्येन
कोपयितव्याभ्याम्
कोपयितव्यैः
Dative
कोपयितव्याय
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
Ablative
कोपयितव्यात् / कोपयितव्याद्
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
Genitive
कोपयितव्यस्य
कोपयितव्ययोः
कोपयितव्यानाम्
Locative
कोपयितव्ये
कोपयितव्ययोः
कोपयितव्येषु


Others