Declension of कोद्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कोद्यः
कोद्यौ
कोद्याः
Vocative
कोद्य
कोद्यौ
कोद्याः
Accusative
कोद्यम्
कोद्यौ
कोद्यान्
Instrumental
कोद्येन
कोद्याभ्याम्
कोद्यैः
Dative
कोद्याय
कोद्याभ्याम्
कोद्येभ्यः
Ablative
कोद्यात् / कोद्याद्
कोद्याभ्याम्
कोद्येभ्यः
Genitive
कोद्यस्य
कोद्ययोः
कोद्यानाम्
Locative
कोद्ये
कोद्ययोः
कोद्येषु
 
Sing.
Dual
Plu.
Nomin.
कोद्यः
कोद्यौ
कोद्याः
Vocative
कोद्य
कोद्यौ
कोद्याः
Accus.
कोद्यम्
कोद्यौ
कोद्यान्
Instrum.
कोद्येन
कोद्याभ्याम्
कोद्यैः
Dative
कोद्याय
कोद्याभ्याम्
कोद्येभ्यः
Ablative
कोद्यात् / कोद्याद्
कोद्याभ्याम्
कोद्येभ्यः
Genitive
कोद्यस्य
कोद्ययोः
कोद्यानाम्
Locative
कोद्ये
कोद्ययोः
कोद्येषु


Others