कोणितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कोणितव्यः
कोणितव्यौ
कोणितव्याः
సంబోధన
कोणितव्य
कोणितव्यौ
कोणितव्याः
ద్వితీయా
कोणितव्यम्
कोणितव्यौ
कोणितव्यान्
తృతీయా
कोणितव्येन
कोणितव्याभ्याम्
कोणितव्यैः
చతుర్థీ
कोणितव्याय
कोणितव्याभ्याम्
कोणितव्येभ्यः
పంచమీ
कोणितव्यात् / कोणितव्याद्
कोणितव्याभ्याम्
कोणितव्येभ्यः
షష్ఠీ
कोणितव्यस्य
कोणितव्ययोः
कोणितव्यानाम्
సప్తమీ
कोणितव्ये
कोणितव्ययोः
कोणितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कोणितव्यः
कोणितव्यौ
कोणितव्याः
సంబోధన
कोणितव्य
कोणितव्यौ
कोणितव्याः
ద్వితీయా
कोणितव्यम्
कोणितव्यौ
कोणितव्यान्
తృతీయా
कोणितव्येन
कोणितव्याभ्याम्
कोणितव्यैः
చతుర్థీ
कोणितव्याय
कोणितव्याभ्याम्
कोणितव्येभ्यः
పంచమీ
कोणितव्यात् / कोणितव्याद्
कोणितव्याभ्याम्
कोणितव्येभ्यः
షష్ఠీ
कोणितव्यस्य
कोणितव्ययोः
कोणितव्यानाम्
సప్తమీ
कोणितव्ये
कोणितव्ययोः
कोणितव्येषु


ఇతరులు