Declension of कोणितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कोणितव्यः
कोणितव्यौ
कोणितव्याः
Vocative
कोणितव्य
कोणितव्यौ
कोणितव्याः
Accusative
कोणितव्यम्
कोणितव्यौ
कोणितव्यान्
Instrumental
कोणितव्येन
कोणितव्याभ्याम्
कोणितव्यैः
Dative
कोणितव्याय
कोणितव्याभ्याम्
कोणितव्येभ्यः
Ablative
कोणितव्यात् / कोणितव्याद्
कोणितव्याभ्याम्
कोणितव्येभ्यः
Genitive
कोणितव्यस्य
कोणितव्ययोः
कोणितव्यानाम्
Locative
कोणितव्ये
कोणितव्ययोः
कोणितव्येषु
 
Sing.
Dual
Plu.
Nomin.
कोणितव्यः
कोणितव्यौ
कोणितव्याः
Vocative
कोणितव्य
कोणितव्यौ
कोणितव्याः
Accus.
कोणितव्यम्
कोणितव्यौ
कोणितव्यान्
Instrum.
कोणितव्येन
कोणितव्याभ्याम्
कोणितव्यैः
Dative
कोणितव्याय
कोणितव्याभ्याम्
कोणितव्येभ्यः
Ablative
कोणितव्यात् / कोणितव्याद्
कोणितव्याभ्याम्
कोणितव्येभ्यः
Genitive
कोणितव्यस्य
कोणितव्ययोः
कोणितव्यानाम्
Locative
कोणितव्ये
कोणितव्ययोः
कोणितव्येषु


Others