कोटयमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कोटयमानः
कोटयमानौ
कोटयमानाः
సంబోధన
कोटयमान
कोटयमानौ
कोटयमानाः
ద్వితీయా
कोटयमानम्
कोटयमानौ
कोटयमानान्
తృతీయా
कोटयमानेन
कोटयमानाभ्याम्
कोटयमानैः
చతుర్థీ
कोटयमानाय
कोटयमानाभ्याम्
कोटयमानेभ्यः
పంచమీ
कोटयमानात् / कोटयमानाद्
कोटयमानाभ्याम्
कोटयमानेभ्यः
షష్ఠీ
कोटयमानस्य
कोटयमानयोः
कोटयमानानाम्
సప్తమీ
कोटयमाने
कोटयमानयोः
कोटयमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कोटयमानः
कोटयमानौ
कोटयमानाः
సంబోధన
कोटयमान
कोटयमानौ
कोटयमानाः
ద్వితీయా
कोटयमानम्
कोटयमानौ
कोटयमानान्
తృతీయా
कोटयमानेन
कोटयमानाभ्याम्
कोटयमानैः
చతుర్థీ
कोटयमानाय
कोटयमानाभ्याम्
कोटयमानेभ्यः
పంచమీ
कोटयमानात् / कोटयमानाद्
कोटयमानाभ्याम्
कोटयमानेभ्यः
షష్ఠీ
कोटयमानस्य
कोटयमानयोः
कोटयमानानाम्
సప్తమీ
कोटयमाने
कोटयमानयोः
कोटयमानेषु


ఇతరులు