कोटयमान শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कोटयमानः
कोटयमानौ
कोटयमानाः
সম্বোধন
कोटयमान
कोटयमानौ
कोटयमानाः
দ্বিতীয়া
कोटयमानम्
कोटयमानौ
कोटयमानान्
তৃতীয়া
कोटयमानेन
कोटयमानाभ्याम्
कोटयमानैः
চতুর্থী
कोटयमानाय
कोटयमानाभ्याम्
कोटयमानेभ्यः
পঞ্চমী
कोटयमानात् / कोटयमानाद्
कोटयमानाभ्याम्
कोटयमानेभ्यः
ষষ্ঠী
कोटयमानस्य
कोटयमानयोः
कोटयमानानाम्
সপ্তমী
कोटयमाने
कोटयमानयोः
कोटयमानेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कोटयमानः
कोटयमानौ
कोटयमानाः
সম্বোধন
कोटयमान
कोटयमानौ
कोटयमानाः
দ্বিতীয়া
कोटयमानम्
कोटयमानौ
कोटयमानान्
তৃতীয়া
कोटयमानेन
कोटयमानाभ्याम्
कोटयमानैः
চতুর্থী
कोटयमानाय
कोटयमानाभ्याम्
कोटयमानेभ्यः
পঞ্চমী
कोटयमानात् / कोटयमानाद्
कोटयमानाभ्याम्
कोटयमानेभ्यः
ষষ্ঠী
कोटयमानस्य
कोटयमानयोः
कोटयमानानाम्
সপ্তমী
कोटयमाने
कोटयमानयोः
कोटयमानेषु


অন্যান্য