Declension of कोटयमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कोटयमानः
कोटयमानौ
कोटयमानाः
Vocative
कोटयमान
कोटयमानौ
कोटयमानाः
Accusative
कोटयमानम्
कोटयमानौ
कोटयमानान्
Instrumental
कोटयमानेन
कोटयमानाभ्याम्
कोटयमानैः
Dative
कोटयमानाय
कोटयमानाभ्याम्
कोटयमानेभ्यः
Ablative
कोटयमानात् / कोटयमानाद्
कोटयमानाभ्याम्
कोटयमानेभ्यः
Genitive
कोटयमानस्य
कोटयमानयोः
कोटयमानानाम्
Locative
कोटयमाने
कोटयमानयोः
कोटयमानेषु
 
Sing.
Dual
Plu.
Nomin.
कोटयमानः
कोटयमानौ
कोटयमानाः
Vocative
कोटयमान
कोटयमानौ
कोटयमानाः
Accus.
कोटयमानम्
कोटयमानौ
कोटयमानान्
Instrum.
कोटयमानेन
कोटयमानाभ्याम्
कोटयमानैः
Dative
कोटयमानाय
कोटयमानाभ्याम्
कोटयमानेभ्यः
Ablative
कोटयमानात् / कोटयमानाद्
कोटयमानाभ्याम्
कोटयमानेभ्यः
Genitive
कोटयमानस्य
कोटयमानयोः
कोटयमानानाम्
Locative
कोटयमाने
कोटयमानयोः
कोटयमानेषु


Others