कैवल्य శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कैवल्यम्
कैवल्ये
कैवल्यानि
సంబోధన
कैवल्य
कैवल्ये
कैवल्यानि
ద్వితీయా
कैवल्यम्
कैवल्ये
कैवल्यानि
తృతీయా
कैवल्येन
कैवल्याभ्याम्
कैवल्यैः
చతుర్థీ
कैवल्याय
कैवल्याभ्याम्
कैवल्येभ्यः
పంచమీ
कैवल्यात् / कैवल्याद्
कैवल्याभ्याम्
कैवल्येभ्यः
షష్ఠీ
कैवल्यस्य
कैवल्ययोः
कैवल्यानाम्
సప్తమీ
कैवल्ये
कैवल्ययोः
कैवल्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कैवल्यम्
कैवल्ये
कैवल्यानि
సంబోధన
कैवल्य
कैवल्ये
कैवल्यानि
ద్వితీయా
कैवल्यम्
कैवल्ये
कैवल्यानि
తృతీయా
कैवल्येन
कैवल्याभ्याम्
कैवल्यैः
చతుర్థీ
कैवल्याय
कैवल्याभ्याम्
कैवल्येभ्यः
పంచమీ
कैवल्यात् / कैवल्याद्
कैवल्याभ्याम्
कैवल्येभ्यः
షష్ఠీ
कैवल्यस्य
कैवल्ययोः
कैवल्यानाम्
సప్తమీ
कैवल्ये
कैवल्ययोः
कैवल्येषु