Declension of कैवल्य

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
कैवल्यम्
कैवल्ये
कैवल्यानि
Vocative
कैवल्य
कैवल्ये
कैवल्यानि
Accusative
कैवल्यम्
कैवल्ये
कैवल्यानि
Instrumental
कैवल्येन
कैवल्याभ्याम्
कैवल्यैः
Dative
कैवल्याय
कैवल्याभ्याम्
कैवल्येभ्यः
Ablative
कैवल्यात् / कैवल्याद्
कैवल्याभ्याम्
कैवल्येभ्यः
Genitive
कैवल्यस्य
कैवल्ययोः
कैवल्यानाम्
Locative
कैवल्ये
कैवल्ययोः
कैवल्येषु
 
Sing.
Dual
Plu.
Nomin.
कैवल्यम्
कैवल्ये
कैवल्यानि
Vocative
कैवल्य
कैवल्ये
कैवल्यानि
Accus.
कैवल्यम्
कैवल्ये
कैवल्यानि
Instrum.
कैवल्येन
कैवल्याभ्याम्
कैवल्यैः
Dative
कैवल्याय
कैवल्याभ्याम्
कैवल्येभ्यः
Ablative
कैवल्यात् / कैवल्याद्
कैवल्याभ्याम्
कैवल्येभ्यः
Genitive
कैवल्यस्य
कैवल्ययोः
कैवल्यानाम्
Locative
कैवल्ये
कैवल्ययोः
कैवल्येषु