केश శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
केशः
केशौ
केशाः
సంబోధన
केश
केशौ
केशाः
ద్వితీయా
केशम्
केशौ
केशान्
తృతీయా
केशेन
केशाभ्याम्
केशैः
చతుర్థీ
केशाय
केशाभ्याम्
केशेभ्यः
పంచమీ
केशात् / केशाद्
केशाभ्याम्
केशेभ्यः
షష్ఠీ
केशस्य
केशयोः
केशानाम्
సప్తమీ
केशे
केशयोः
केशेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
केशः
केशौ
केशाः
సంబోధన
केश
केशौ
केशाः
ద్వితీయా
केशम्
केशौ
केशान्
తృతీయా
केशेन
केशाभ्याम्
केशैः
చతుర్థీ
केशाय
केशाभ्याम्
केशेभ्यः
పంచమీ
केशात् / केशाद्
केशाभ्याम्
केशेभ्यः
షష్ఠీ
केशस्य
केशयोः
केशानाम्
సప్తమీ
केशे
केशयोः
केशेषु