केश শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
केशः
केशौ
केशाः
সম্বোধন
केश
केशौ
केशाः
দ্বিতীয়া
केशम्
केशौ
केशान्
তৃতীয়া
केशेन
केशाभ्याम्
केशैः
চতুর্থী
केशाय
केशाभ्याम्
केशेभ्यः
পঞ্চমী
केशात् / केशाद्
केशाभ्याम्
केशेभ्यः
ষষ্ঠী
केशस्य
केशयोः
केशानाम्
সপ্তমী
केशे
केशयोः
केशेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
केशः
केशौ
केशाः
সম্বোধন
केश
केशौ
केशाः
দ্বিতীয়া
केशम्
केशौ
केशान्
তৃতীয়া
केशेन
केशाभ्याम्
केशैः
চতুর্থী
केशाय
केशाभ्याम्
केशेभ्यः
পঞ্চমী
केशात् / केशाद्
केशाभ्याम्
केशेभ्यः
ষষ্ঠী
केशस्य
केशयोः
केशानाम्
সপ্তমী
केशे
केशयोः
केशेषु