Declension of केश

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
केशः
केशौ
केशाः
Vocative
केश
केशौ
केशाः
Accusative
केशम्
केशौ
केशान्
Instrumental
केशेन
केशाभ्याम्
केशैः
Dative
केशाय
केशाभ्याम्
केशेभ्यः
Ablative
केशात् / केशाद्
केशाभ्याम्
केशेभ्यः
Genitive
केशस्य
केशयोः
केशानाम्
Locative
केशे
केशयोः
केशेषु
 
Sing.
Dual
Plu.
Nomin.
केशः
केशौ
केशाः
Vocative
केश
केशौ
केशाः
Accus.
केशम्
केशौ
केशान्
Instrum.
केशेन
केशाभ्याम्
केशैः
Dative
केशाय
केशाभ्याम्
केशेभ्यः
Ablative
केशात् / केशाद्
केशाभ्याम्
केशेभ्यः
Genitive
केशस्य
केशयोः
केशानाम्
Locative
केशे
केशयोः
केशेषु