Declension of केलत्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
केलन्
केलन्तौ
केलन्तः
Vocative
केलन्
केलन्तौ
केलन्तः
Accusative
केलन्तम्
केलन्तौ
केलतः
Instrumental
केलता
केलद्भ्याम्
केलद्भिः
Dative
केलते
केलद्भ्याम्
केलद्भ्यः
Ablative
केलतः
केलद्भ्याम्
केलद्भ्यः
Genitive
केलतः
केलतोः
केलताम्
Locative
केलति
केलतोः
केलत्सु
 
Sing.
Dual
Plu.
Nomin.
केलन्
केलन्तौ
केलन्तः
Vocative
केलन्
केलन्तौ
केलन्तः
Accus.
केलन्तम्
केलन्तौ
केलतः
Instrum.
केलता
केलद्भ्याम्
केलद्भिः
Dative
केलते
केलद्भ्याम्
केलद्भ्यः
Ablative
केलतः
केलद्भ्याम्
केलद्भ्यः
Genitive
केलतः
केलतोः
केलताम्
Locative
केलति
केलतोः
केलत्सु


Others