Declension of केपमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
केपमानः
केपमानौ
केपमानाः
Vocative
केपमान
केपमानौ
केपमानाः
Accusative
केपमानम्
केपमानौ
केपमानान्
Instrumental
केपमानेन
केपमानाभ्याम्
केपमानैः
Dative
केपमानाय
केपमानाभ्याम्
केपमानेभ्यः
Ablative
केपमानात् / केपमानाद्
केपमानाभ्याम्
केपमानेभ्यः
Genitive
केपमानस्य
केपमानयोः
केपमानानाम्
Locative
केपमाने
केपमानयोः
केपमानेषु
 
Sing.
Dual
Plu.
Nomin.
केपमानः
केपमानौ
केपमानाः
Vocative
केपमान
केपमानौ
केपमानाः
Accus.
केपमानम्
केपमानौ
केपमानान्
Instrum.
केपमानेन
केपमानाभ्याम्
केपमानैः
Dative
केपमानाय
केपमानाभ्याम्
केपमानेभ्यः
Ablative
केपमानात् / केपमानाद्
केपमानाभ्याम्
केपमानेभ्यः
Genitive
केपमानस्य
केपमानयोः
केपमानानाम्
Locative
केपमाने
केपमानयोः
केपमानेषु


Others