Declension of केतित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
केतितः
केतितौ
केतिताः
Vocative
केतित
केतितौ
केतिताः
Accusative
केतितम्
केतितौ
केतितान्
Instrumental
केतितेन
केतिताभ्याम्
केतितैः
Dative
केतिताय
केतिताभ्याम्
केतितेभ्यः
Ablative
केतितात् / केतिताद्
केतिताभ्याम्
केतितेभ्यः
Genitive
केतितस्य
केतितयोः
केतितानाम्
Locative
केतिते
केतितयोः
केतितेषु
 
Sing.
Dual
Plu.
Nomin.
केतितः
केतितौ
केतिताः
Vocative
केतित
केतितौ
केतिताः
Accus.
केतितम्
केतितौ
केतितान्
Instrum.
केतितेन
केतिताभ्याम्
केतितैः
Dative
केतिताय
केतिताभ्याम्
केतितेभ्यः
Ablative
केतितात् / केतिताद्
केतिताभ्याम्
केतितेभ्यः
Genitive
केतितस्य
केतितयोः
केतितानाम्
Locative
केतिते
केतितयोः
केतितेषु


Others