Declension of कृष्ण

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
कृष्णम्
कृष्णे
कृष्णानि
Vocative
कृष्ण
कृष्णे
कृष्णानि
Accusative
कृष्णम्
कृष्णे
कृष्णानि
Instrumental
कृष्णेन
कृष्णाभ्याम्
कृष्णैः
Dative
कृष्णाय
कृष्णाभ्याम्
कृष्णेभ्यः
Ablative
कृष्णात् / कृष्णाद्
कृष्णाभ्याम्
कृष्णेभ्यः
Genitive
कृष्णस्य
कृष्णयोः
कृष्णानाम्
Locative
कृष्णे
कृष्णयोः
कृष्णेषु
 
Sing.
Dual
Plu.
Nomin.
कृष्णम्
कृष्णे
कृष्णानि
Vocative
कृष्ण
कृष्णे
कृष्णानि
Accus.
कृष्णम्
कृष्णे
कृष्णानि
Instrum.
कृष्णेन
कृष्णाभ्याम्
कृष्णैः
Dative
कृष्णाय
कृष्णाभ्याम्
कृष्णेभ्यः
Ablative
कृष्णात् / कृष्णाद्
कृष्णाभ्याम्
कृष्णेभ्यः
Genitive
कृष्णस्य
कृष्णयोः
कृष्णानाम्
Locative
कृष्णे
कृष्णयोः
कृष्णेषु


Others