कृष्ट శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कृष्टः
कृष्टौ
कृष्टाः
సంబోధన
कृष्ट
कृष्टौ
कृष्टाः
ద్వితీయా
कृष्टम्
कृष्टौ
कृष्टान्
తృతీయా
कृष्टेन
कृष्टाभ्याम्
कृष्टैः
చతుర్థీ
कृष्टाय
कृष्टाभ्याम्
कृष्टेभ्यः
పంచమీ
कृष्टात् / कृष्टाद्
कृष्टाभ्याम्
कृष्टेभ्यः
షష్ఠీ
कृष्टस्य
कृष्टयोः
कृष्टानाम्
సప్తమీ
कृष्टे
कृष्टयोः
कृष्टेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कृष्टः
कृष्टौ
कृष्टाः
సంబోధన
कृष्ट
कृष्टौ
कृष्टाः
ద్వితీయా
कृष्टम्
कृष्टौ
कृष्टान्
తృతీయా
कृष्टेन
कृष्टाभ्याम्
कृष्टैः
చతుర్థీ
कृष्टाय
कृष्टाभ्याम्
कृष्टेभ्यः
పంచమీ
कृष्टात् / कृष्टाद्
कृष्टाभ्याम्
कृष्टेभ्यः
షష్ఠీ
कृष्टस्य
कृष्टयोः
कृष्टानाम्
సప్తమీ
कृष्टे
कृष्टयोः
कृष्टेषु


ఇతరులు