Declension of कृष्ट

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कृष्टः
कृष्टौ
कृष्टाः
Vocative
कृष्ट
कृष्टौ
कृष्टाः
Accusative
कृष्टम्
कृष्टौ
कृष्टान्
Instrumental
कृष्टेन
कृष्टाभ्याम्
कृष्टैः
Dative
कृष्टाय
कृष्टाभ्याम्
कृष्टेभ्यः
Ablative
कृष्टात् / कृष्टाद्
कृष्टाभ्याम्
कृष्टेभ्यः
Genitive
कृष्टस्य
कृष्टयोः
कृष्टानाम्
Locative
कृष्टे
कृष्टयोः
कृष्टेषु
 
Sing.
Dual
Plu.
Nomin.
कृष्टः
कृष्टौ
कृष्टाः
Vocative
कृष्ट
कृष्टौ
कृष्टाः
Accus.
कृष्टम्
कृष्टौ
कृष्टान्
Instrum.
कृष्टेन
कृष्टाभ्याम्
कृष्टैः
Dative
कृष्टाय
कृष्टाभ्याम्
कृष्टेभ्यः
Ablative
कृष्टात् / कृष्टाद्
कृष्टाभ्याम्
कृष्टेभ्यः
Genitive
कृष्टस्य
कृष्टयोः
कृष्टानाम्
Locative
कृष्टे
कृष्टयोः
कृष्टेषु


Others