कृश శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कृशः
कृशौ
कृशाः
సంబోధన
कृश
कृशौ
कृशाः
ద్వితీయా
कृशम्
कृशौ
कृशान्
తృతీయా
कृशेन
कृशाभ्याम्
कृशैः
చతుర్థీ
कृशाय
कृशाभ्याम्
कृशेभ्यः
పంచమీ
कृशात् / कृशाद्
कृशाभ्याम्
कृशेभ्यः
షష్ఠీ
कृशस्य
कृशयोः
कृशानाम्
సప్తమీ
कृशे
कृशयोः
कृशेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कृशः
कृशौ
कृशाः
సంబోధన
कृश
कृशौ
कृशाः
ద్వితీయా
कृशम्
कृशौ
कृशान्
తృతీయా
कृशेन
कृशाभ्याम्
कृशैः
చతుర్థీ
कृशाय
कृशाभ्याम्
कृशेभ्यः
పంచమీ
कृशात् / कृशाद्
कृशाभ्याम्
कृशेभ्यः
షష్ఠీ
कृशस्य
कृशयोः
कृशानाम्
సప్తమీ
कृशे
कृशयोः
कृशेषु


ఇతరులు