Declension of कृश

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कृशः
कृशौ
कृशाः
Vocative
कृश
कृशौ
कृशाः
Accusative
कृशम्
कृशौ
कृशान्
Instrumental
कृशेन
कृशाभ्याम्
कृशैः
Dative
कृशाय
कृशाभ्याम्
कृशेभ्यः
Ablative
कृशात् / कृशाद्
कृशाभ्याम्
कृशेभ्यः
Genitive
कृशस्य
कृशयोः
कृशानाम्
Locative
कृशे
कृशयोः
कृशेषु
 
Sing.
Dual
Plu.
Nomin.
कृशः
कृशौ
कृशाः
Vocative
कृश
कृशौ
कृशाः
Accus.
कृशम्
कृशौ
कृशान्
Instrum.
कृशेन
कृशाभ्याम्
कृशैः
Dative
कृशाय
कृशाभ्याम्
कृशेभ्यः
Ablative
कृशात् / कृशाद्
कृशाभ्याम्
कृशेभ्यः
Genitive
कृशस्य
कृशयोः
कृशानाम्
Locative
कृशे
कृशयोः
कृशेषु


Others