कृत्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कृत्यः
कृत्यौ
कृत्याः
సంబోధన
कृत्य
कृत्यौ
कृत्याः
ద్వితీయా
कृत्यम्
कृत्यौ
कृत्यान्
తృతీయా
कृत्येन
कृत्याभ्याम्
कृत्यैः
చతుర్థీ
कृत्याय
कृत्याभ्याम्
कृत्येभ्यः
పంచమీ
कृत्यात् / कृत्याद्
कृत्याभ्याम्
कृत्येभ्यः
షష్ఠీ
कृत्यस्य
कृत्ययोः
कृत्यानाम्
సప్తమీ
कृत्ये
कृत्ययोः
कृत्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कृत्यः
कृत्यौ
कृत्याः
సంబోధన
कृत्य
कृत्यौ
कृत्याः
ద్వితీయా
कृत्यम्
कृत्यौ
कृत्यान्
తృతీయా
कृत्येन
कृत्याभ्याम्
कृत्यैः
చతుర్థీ
कृत्याय
कृत्याभ्याम्
कृत्येभ्यः
పంచమీ
कृत्यात् / कृत्याद्
कृत्याभ्याम्
कृत्येभ्यः
షష్ఠీ
कृत्यस्य
कृत्ययोः
कृत्यानाम्
సప్తమీ
कृत्ये
कृत्ययोः
कृत्येषु


ఇతరులు