Declension of कृत्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कृत्यः
कृत्यौ
कृत्याः
Vocative
कृत्य
कृत्यौ
कृत्याः
Accusative
कृत्यम्
कृत्यौ
कृत्यान्
Instrumental
कृत्येन
कृत्याभ्याम्
कृत्यैः
Dative
कृत्याय
कृत्याभ्याम्
कृत्येभ्यः
Ablative
कृत्यात् / कृत्याद्
कृत्याभ्याम्
कृत्येभ्यः
Genitive
कृत्यस्य
कृत्ययोः
कृत्यानाम्
Locative
कृत्ये
कृत्ययोः
कृत्येषु
 
Sing.
Dual
Plu.
Nomin.
कृत्यः
कृत्यौ
कृत्याः
Vocative
कृत्य
कृत्यौ
कृत्याः
Accus.
कृत्यम्
कृत्यौ
कृत्यान्
Instrum.
कृत्येन
कृत्याभ्याम्
कृत्यैः
Dative
कृत्याय
कृत्याभ्याम्
कृत्येभ्यः
Ablative
कृत्यात् / कृत्याद्
कृत्याभ्याम्
कृत्येभ्यः
Genitive
कृत्यस्य
कृत्ययोः
कृत्यानाम्
Locative
कृत्ये
कृत्ययोः
कृत्येषु


Others